Sunday 7 February 2016

श्री शंकराचार्य - ‘आत्मषटकम्’

श्री शंकराचार्य विरचित ‘आत्मषटकम्’


मनो बुद्ध्यहंकार चित्तानि नाहं न च श्रोत्र जिव्हे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः चिदानन्द रूपः शिवोsहम् शिवोsहम् ॥१॥

न च प्राणसंज्ञो न वै पंचवायुः न वा सप्तधातुः न वा पंचकोशः।
न वाक्‍पाणिपादं न चोपस्थपायु चिदानन्द रूपः शिवोsहम् शिवोsहम् ॥२॥

न मे व्देषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः।
न धर्मो न चार्थो न कामो ना मोक्षः चिदानन्द रूपः शिवोsहम् शिवोsहम् ॥३॥

न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञ ।
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूपः शिवोsहम् शिवोsहम् ॥४॥

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्मः।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः चिदानन्द रूपः शिवोsहम् शिवोsहम् ॥५॥

अहं निर्विकल्पो निराकार रूपो विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासंगतं नैव मुक्तिर्न मेयः चिदानन्द रूपः शिवोsहम् शिवोsहम्॥६॥


मराठी रूपांतर

न मी चित्त बुद्धी अहंकार ना मन
न मी नेत्र जिव्हा न श्रोत्रु न घ्राण
न आकाश ना भू न वायू न तेज
चिदानंद रूपः शिवोहं शिवोहं ॥१॥

न मी पंचवायू न मी प्राणसंज्ञा
न मी सप्तधातू न मी पंचकोश
न मी हात पायादि कर्मेंद्रियेही
चिदानंद रूपः शिवोहं शिवोहं ॥२॥

मला व्देष ना राग ना लोभ मोह
मद ना मला ना मात्सर्यभाव
ना धर्म ना अर्थ ना काम मोक्ष
चिदानंद रूपः शिवोहं शिवोहं ॥३॥

मला पुण्य ना पाप, ना सौख्य दुःख
ना मंत्र ना तीर्थ ना वेद यज्ञ
न मी भोज्य, भोक्ता न मी भोजनादी
चिदानंद रूपः शिवोहं शिवोहं ॥४॥

मला मृत्युभय ना, ना जातिभेद
न पिता न माता मजला न जन्म
मला बंधू ना मित्र, गुरूही न शिष्य
चिदानंद रूपः शिवोहं शिवोहं ॥५॥

मी निर्विकल्प निराकार नित्य
विभू, व्याप्य, सर्वत्र सर्वेंद्रियात
मला सर्व एक न मुक्ती न बंध
चिदानंद रूपः शिवोहं शिवोहं ॥६॥


(पंचवायू- प्राण, अपान, व्यान, उदान, सोपान. सप्तधातू- रस, रक्त, मांस, मेद, अस्थी, मज्जा, शुक्र. पंचकोश- अन्न्मय, प्राणमय, मनोमय, विज्ञानमय, आनंदमय. विभू=सर्वव्यापी, व्याप्य=व्यापले जाते ते, भोज्य=अन्न्पदार्थ)  

No comments:

Post a Comment